Original

विलप्य सुचिरं कालं धृतराष्ट्रोऽम्बिकासुतः ।दीर्घमुष्णं च निःश्वस्य चिन्तयित्वा पराभवम् ॥ ४९ ॥

Segmented

विलप्य सु चिरम् कालम् धृतराष्ट्रो ऽम्बिकासुतः दीर्घम् उष्णम् च निःश्वस्य चिन्तयित्वा पराभवम्

Analysis

Word Lemma Parse
विलप्य विलप् pos=vi
सु सु pos=i
चिरम् चिर pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽम्बिकासुतः अम्बिकासुत pos=n,g=m,c=1,n=s
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
उष्णम् उष्ण pos=a,g=n,c=2,n=s
pos=i
निःश्वस्य निःश्वस् pos=vi
चिन्तयित्वा चिन्तय् pos=vi
पराभवम् पराभव pos=n,g=m,c=2,n=s