Original

असकृद्वदतस्तस्य दुर्योधनवधेन च ।दुःखशोकाभिसंतप्तो न श्रोष्ये परुषा गिरः ॥ ४७ ॥

Segmented

असकृद् वदतः तस्य दुर्योधन-वधेन च दुःख-शोक-अभिसंतप्तः न श्रोष्ये परुषा गिरः

Analysis

Word Lemma Parse
असकृद् असकृत् pos=i
वदतः वद् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
दुर्योधन दुर्योधन pos=n,comp=y
वधेन वध pos=n,g=m,c=3,n=s
pos=i
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
अभिसंतप्तः अभिसंतप् pos=va,g=m,c=1,n=s,f=part
pos=i
श्रोष्ये श्रु pos=v,p=1,n=s,l=lrt
परुषा परुष pos=a,g=f,c=2,n=p
गिरः गिर् pos=n,g=f,c=2,n=p