Original

कथं हि भीमसेनस्य श्रोष्येऽहं शब्दमुत्तमम् ।एकेन समरे येन हतं पुत्रशतं मम ॥ ४६ ॥

Segmented

कथम् हि भीमसेनस्य श्रोष्ये ऽहम् शब्दम् उत्तमम् एकेन समरे येन हतम् पुत्र-शतम् मम

Analysis

Word Lemma Parse
कथम् कथम् pos=i
हि हि pos=i
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
श्रोष्ये श्रु pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
शब्दम् शब्द pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
एकेन एक pos=n,g=m,c=3,n=s
समरे समर pos=n,g=n,c=7,n=s
येन यद् pos=n,g=m,c=3,n=s
हतम् हन् pos=va,g=n,c=1,n=s,f=part
पुत्र पुत्र pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s