Original

दुर्योधनो हतो यत्र शल्यश्च निहतो युधि ।दुःशासनो विशस्तश्च विकर्णश्च महाबलः ॥ ४५ ॥

Segmented

दुर्योधनो हतो यत्र शल्यः च निहतो युधि दुःशासनो विशस्तः च विकर्णः च महा-बलः

Analysis

Word Lemma Parse
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
यत्र यत्र pos=i
शल्यः शल्य pos=n,g=m,c=1,n=s
pos=i
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s
दुःशासनो दुःशासन pos=n,g=m,c=1,n=s
विशस्तः विशंस् pos=va,g=m,c=1,n=s,f=part
pos=i
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s