Original

न हि मेऽन्यद्भवेच्छ्रेयो वनाभ्युपगमादृते ।इमामवस्थां प्राप्तस्य लूनपक्षस्य संजय ॥ ४४ ॥

Segmented

न हि मे ऽन्यद् भवेत् श्रेयः वन-अभ्युपगमात् ऋते इमाम् अवस्थाम् प्राप्तस्य लून-पक्षस्य संजय

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
ऽन्यद् अन्य pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
वन वन pos=n,comp=y
अभ्युपगमात् अभ्युपगम pos=n,g=m,c=5,n=s
ऋते ऋते pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
अवस्थाम् अवस्था pos=n,g=f,c=2,n=s
प्राप्तस्य प्राप् pos=va,g=m,c=6,n=s,f=part
लून लू pos=va,comp=y,f=part
पक्षस्य पक्ष pos=n,g=m,c=6,n=s
संजय संजय pos=n,g=m,c=8,n=s