Original

अहं वियुक्तः स्वैर्भाग्यैः पुत्रैश्चैवेह संजय ।कथमद्य भविष्यामि वृद्धः शत्रुवशं गतः ॥ ४२ ॥

Segmented

अहम् वियुक्तः स्वैः भाग्यैः पुत्रैः च एव इह संजय कथम् अद्य भविष्यामि वृद्धः शत्रु-वशम् गतः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
वियुक्तः वियुज् pos=va,g=m,c=1,n=s,f=part
स्वैः स्व pos=a,g=n,c=3,n=p
भाग्यैः भाग्य pos=n,g=n,c=3,n=p
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
इह इह pos=i
संजय संजय pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
अद्य अद्य pos=i
भविष्यामि भू pos=v,p=1,n=s,l=lrt
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part