Original

पुत्राश्च मे विनिहताः पौत्राश्चैव महाबलाः ।वयस्या भ्रातरश्चैव किमन्यद्भागधेयतः ॥ ४० ॥

Segmented

पुत्राः च मे विनिहताः पौत्राः च एव महा-बलाः वयस्या भ्रातरः च एव किम् अन्यद् भागधेयतः

Analysis

Word Lemma Parse
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
मे मद् pos=n,g=,c=6,n=s
विनिहताः विनिहन् pos=va,g=m,c=1,n=p,f=part
पौत्राः पौत्र pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
वयस्या वयस्य pos=n,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
किम् pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
भागधेयतः भागधेय pos=n,g=n,c=5,n=s