Original

वज्रसारमयं नूनं हृदयं सुदृढं मम ।यच्छ्रुत्वा निहतान्पुत्रान्दीर्यते न सहस्रधा ॥ ४ ॥

Segmented

वज्र-सार-मयम् नूनम् हृदयम् सु दृढम् मम यत् श्रुत्वा निहतान् पुत्रान् दीर्यते न सहस्रधा

Analysis

Word Lemma Parse
वज्र वज्र pos=n,comp=y
सार सार pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
नूनम् नूनम् pos=i
हृदयम् हृदय pos=n,g=n,c=1,n=s
सु सु pos=i
दृढम् दृढ pos=a,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
यत् यत् pos=i
श्रुत्वा श्रु pos=vi
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
दीर्यते दृ pos=v,p=3,n=s,l=lat
pos=i
सहस्रधा सहस्रधा pos=i