Original

नानादेशसमावृत्ताः क्षत्रिया यत्र संजय ।निहताः समरे सर्वे किमन्यद्भागधेयतः ॥ ३९ ॥

Segmented

नाना देश-समावृत्ताः क्षत्रिया यत्र संजय निहताः समरे सर्वे किम् अन्यद् भागधेयतः

Analysis

Word Lemma Parse
नाना नाना pos=i
देश देश pos=n,comp=y
समावृत्ताः समावृत् pos=va,g=m,c=1,n=p,f=part
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
यत्र यत्र pos=i
संजय संजय pos=n,g=m,c=8,n=s
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
किम् pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
भागधेयतः भागधेय pos=n,g=n,c=5,n=s