Original

नारायणा हता यत्र गोपाला युद्धदुर्मदाः ।म्लेच्छाश्च बहुसाहस्राः किमन्यद्भागधेयतः ॥ ३६ ॥

Segmented

नारायणा हता यत्र गोपाला युद्ध-दुर्मदाः म्लेच्छाः च बहु-साहस्राः किम् अन्यद् भागधेयतः

Analysis

Word Lemma Parse
नारायणा नारायण pos=n,g=m,c=1,n=p
हता हन् pos=va,g=m,c=1,n=p,f=part
यत्र यत्र pos=i
गोपाला गोपाल pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
दुर्मदाः दुर्मद pos=a,g=m,c=1,n=p
म्लेच्छाः म्लेच्छ pos=n,g=m,c=1,n=p
pos=i
बहु बहु pos=a,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
किम् pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
भागधेयतः भागधेय pos=n,g=n,c=5,n=s