Original

अलंबुसस्तथा राजन्राक्षसश्चाप्यलायुधः ।आर्श्यशृङ्गश्च निहतः किमन्यद्भागधेयतः ॥ ३५ ॥

Segmented

अलम्बुषः तथा राजन् राक्षसः च अपि अलायुधः आर्श्यशृङ्गः च निहतः किम् अन्यद् भागधेयतः

Analysis

Word Lemma Parse
अलम्बुषः अलम्बुष pos=n,g=m,c=1,n=s
तथा तथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अलायुधः अलायुध pos=n,g=m,c=1,n=s
आर्श्यशृङ्गः आर्श्यशृङ्ग pos=n,g=m,c=1,n=s
pos=i
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
भागधेयतः भागधेय pos=n,g=n,c=5,n=s