Original

बृहद्बलो हतो यत्र मागधश्च महाबलः ।आवन्त्यो निहतो यत्र त्रिगर्तश्च जनाधिपः ।संशप्तकाश्च बहवः किमन्यद्भागधेयतः ॥ ३४ ॥

Segmented

बृहद्बलो हतो यत्र मागधः च महा-बलः आवन्त्यो निहतो यत्र त्रिगर्तः च जनाधिपः संशप्तकाः च बहवः किम् अन्यद् भागधेयतः

Analysis

Word Lemma Parse
बृहद्बलो बृहद्बल pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
यत्र यत्र pos=i
मागधः मागध pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
आवन्त्यो आवन्त्य pos=n,g=m,c=1,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
यत्र यत्र pos=i
त्रिगर्तः त्रिगर्त pos=n,g=m,c=1,n=s
pos=i
जनाधिपः जनाधिप pos=n,g=m,c=1,n=s
संशप्तकाः संशप्तक pos=n,g=m,c=1,n=p
pos=i
बहवः बहु pos=a,g=m,c=1,n=p
किम् pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
भागधेयतः भागधेय pos=n,g=n,c=5,n=s