Original

सुदक्षिणो हतो यत्र जलसंधश्च कौरवः ।श्रुतायुश्चाच्युतायुश्च किमन्यद्भागधेयतः ॥ ३३ ॥

Segmented

सुदक्षिणो हतो यत्र जलसंधः च कौरवः श्रुतायुः च अच्युतायुस् च किम् अन्यद् भागधेयतः

Analysis

Word Lemma Parse
सुदक्षिणो सुदक्षिण pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
यत्र यत्र pos=i
जलसंधः जलसंध pos=n,g=m,c=1,n=s
pos=i
कौरवः कौरव pos=n,g=m,c=1,n=s
श्रुतायुः श्रुतायुस् pos=n,g=m,c=1,n=s
pos=i
अच्युतायुस् अच्युतायुस् pos=n,g=m,c=1,n=s
pos=i
किम् pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
भागधेयतः भागधेय pos=n,g=n,c=5,n=s