Original

भूरिश्रवा हतो यत्र सोमदत्तश्च संयुगे ।बाह्लीकश्च महाराज किमन्यद्भागधेयतः ॥ ३२ ॥

Segmented

भूरिश्रवा हतो यत्र सोमदत्तः च संयुगे वाह्लीकः च महा-राज किम् अन्यद् भागधेयतः

Analysis

Word Lemma Parse
भूरिश्रवा भूरिश्रवस् pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
यत्र यत्र pos=i
सोमदत्तः सोमदत्त pos=n,g=m,c=1,n=s
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
वाह्लीकः वाह्लीक pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
भागधेयतः भागधेय pos=n,g=n,c=5,n=s