Original

द्रोणश्च ब्राह्मणो यत्र सर्वशस्त्रास्त्रपारगः ।निहतः पाण्डवैः संख्ये किमन्यद्भागधेयतः ॥ ३१ ॥

Segmented

द्रोणः च ब्राह्मणो यत्र सर्व-शस्त्र-अस्त्र-पारगः निहतः पाण्डवैः संख्ये किम् अन्यद् भागधेयतः

Analysis

Word Lemma Parse
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
सर्व सर्व pos=n,comp=y
शस्त्र शस्त्र pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
पारगः पारग pos=a,g=m,c=1,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
किम् pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
भागधेयतः भागधेय pos=n,g=n,c=5,n=s