Original

भीष्मश्च निहतो यत्र लोकनाथः प्रतापवान् ।शिखण्डिनं समासाद्य मृगेन्द्र इव जम्बुकम् ॥ ३० ॥

Segmented

भीष्मः च निहतो यत्र लोकनाथः प्रतापवान् शिखण्डिनम् समासाद्य मृगेन्द्र इव जम्बुकम्

Analysis

Word Lemma Parse
भीष्मः भीष्म pos=n,g=m,c=1,n=s
pos=i
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
यत्र यत्र pos=i
लोकनाथः लोकनाथ pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
मृगेन्द्र मृगेन्द्र pos=n,g=m,c=1,n=s
इव इव pos=i
जम्बुकम् जम्बुक pos=n,g=m,c=2,n=s