Original

अहो बत महद्दुःखं यदहं पाण्डवान्रणे ।क्षेमिणश्चाव्ययांश्चैव त्वत्तः सूत शृणोमि वै ॥ ३ ॥

Segmented

अहो बत महद् दुःखम् यद् अहम् पाण्डवान् रणे क्षेमिन् च अव्ययान् च एव त्वत्तः सूत शृणोमि वै

Analysis

Word Lemma Parse
अहो अहो pos=i
बत बत pos=i
महद् महत् pos=a,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
यद् यत् pos=i
अहम् मद् pos=n,g=,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
क्षेमिन् क्षेमिन् pos=a,g=m,c=2,n=p
pos=i
अव्ययान् अव्यय pos=a,g=m,c=2,n=p
pos=i
एव एव pos=i
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
सूत सूत pos=n,g=m,c=8,n=s
शृणोमि श्रु pos=v,p=1,n=s,l=lat
वै वै pos=i