Original

तस्याहं वदतः सूत बहुशो मम संनिधौ ।युक्तितो ह्यनुपश्यामि निहतान्पाण्डवान्मृधे ॥ २८ ॥

Segmented

तस्य अहम् वदतः सूत बहुशो मम संनिधौ युक्तितो हि अनुपश्यामि निहतान् पाण्डवान् मृधे

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
वदतः वद् pos=va,g=m,c=6,n=s,f=part
सूत सूत pos=n,g=m,c=8,n=s
बहुशो बहुशस् pos=i
मम मद् pos=n,g=,c=6,n=s
संनिधौ संनिधि pos=n,g=m,c=7,n=s
युक्तितो युक्ति pos=n,g=f,c=5,n=s
हि हि pos=i
अनुपश्यामि अनुपश् pos=v,p=1,n=s,l=lat
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
मृधे मृध pos=n,g=m,c=7,n=s