Original

यश्च तेषां प्रणेता वै वासुदेवो महाबलः ।न स संनह्यते राजन्निति मामब्रवीद्वचः ॥ २७ ॥

Segmented

यः च तेषाम् प्रणेता वै वासुदेवो महा-बलः न स संनह्यते राजन्न् इति माम् अब्रवीद् वचः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रणेता प्रणेतृ pos=n,g=m,c=1,n=s
वै वै pos=i
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
संनह्यते संनह् pos=v,p=3,n=s,l=lat
राजन्न् राजन् pos=n,g=m,c=8,n=s
इति इति pos=i
माम् मद् pos=n,g=,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s