Original

कर्णस्त्वेको मया सार्धं निहनिष्यति पाण्डवान् ।ततो नृपतयो वीराः स्थास्यन्ति मम शासने ॥ २६ ॥

Segmented

कर्णः तु एकः मया सार्धम् निहनिष्यति पाण्डवान् ततो नृपतयो वीराः स्थास्यन्ति मम शासने

Analysis

Word Lemma Parse
कर्णः कर्ण pos=n,g=m,c=1,n=s
तु तु pos=i
एकः एक pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
निहनिष्यति निहन् pos=v,p=3,n=s,l=lrt
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
ततो ततस् pos=i
नृपतयो नृपति pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
स्थास्यन्ति स्था pos=v,p=3,n=p,l=lrt
मम मद् pos=n,g=,c=6,n=s
शासने शासन pos=n,g=n,c=7,n=s