Original

अथ वा सर्व एवैते पाण्डवस्यानुयायिभिः ।योत्स्यन्ति सह राजेन्द्र हनिष्यन्ति च तान्मृधे ॥ २५ ॥

Segmented

अथवा सर्व एव एते पाण्डवस्य अनुयायिभिः योत्स्यन्ति सह राज-इन्द्र हनिष्यन्ति च तान् मृधे

Analysis

Word Lemma Parse
अथवा अथवा pos=i
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
एते एतद् pos=n,g=m,c=1,n=p
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
अनुयायिभिः अनुयायिन् pos=a,g=m,c=3,n=p
योत्स्यन्ति युध् pos=v,p=3,n=p,l=lrt
सह सह pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
हनिष्यन्ति हन् pos=v,p=3,n=p,l=lrt
pos=i
तान् तद् pos=n,g=m,c=2,n=p
मृधे मृध pos=n,g=m,c=7,n=s