Original

एकोऽप्येषां महाराज समर्थः संनिवारणे ।समरे पाण्डवेयानां संक्रुद्धो ह्यभिधावताम् ।किं पुनः सहिता वीराः कृतवैराश्च पाण्डवैः ॥ २४ ॥

Segmented

एको अपि एषाम् महा-राज समर्थः संनिवारणे समरे पाण्डवेयानाम् संक्रुद्धो हि अभिधाव् किम् पुनः सहिता वीराः कृत-वैराः च पाण्डवैः

Analysis

Word Lemma Parse
एको एक pos=n,g=m,c=1,n=s
अपि अपि pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
समर्थः समर्थ pos=a,g=m,c=1,n=s
संनिवारणे संनिवारण pos=n,g=n,c=7,n=s
समरे समर pos=n,g=n,c=7,n=s
पाण्डवेयानाम् पाण्डवेय pos=n,g=m,c=6,n=p
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अभिधाव् अभिधाव् pos=va,g=m,c=6,n=p,f=part
किम् किम् pos=i
पुनः पुनर् pos=i
सहिता सहित pos=a,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
कृत कृ pos=va,comp=y,f=part
वैराः वैर pos=n,g=m,c=1,n=p
pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p