Original

चेदींश्च नृपशार्दूल द्रौपदेयांश्च संयुगे ।सात्यकिं कुन्तिभोजं च राक्षसं च घटोत्कचम् ॥ २३ ॥

Segmented

चेदि च नृप-शार्दूल द्रौपदेयान् च संयुगे सात्यकिम् कुन्तिभोजम् च राक्षसम् च घटोत्कचम्

Analysis

Word Lemma Parse
चेदि चेदि pos=n,g=m,c=2,n=p
pos=i
नृप नृप pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
द्रौपदेयान् द्रौपदेय pos=n,g=m,c=2,n=p
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
कुन्तिभोजम् कुन्तिभोज pos=n,g=m,c=2,n=s
pos=i
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
pos=i
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s