Original

एते चान्ये च बहवो राजानो राजसत्तम ।मदर्थमुद्यताः सर्वे प्राणांस्त्यक्त्वा रणे प्रभो ॥ २१ ॥

Segmented

एते च अन्ये च बहवो राजानो राज-सत्तम मद्-अर्थम् उद्यताः सर्वे प्राणान् त्यक्त्वा रणे प्रभो

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
राजानो राजन् pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
मद् मद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उद्यताः उद्यम् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
प्राणान् प्राण pos=n,g=m,c=2,n=p
त्यक्त्वा त्यज् pos=vi
रणे रण pos=n,g=m,c=7,n=s
प्रभो प्रभु pos=a,g=m,c=8,n=s