Original

जलसंधोऽथार्श्यशृङ्गी राक्षसश्चाप्यलायुधः ।अलंबुसो महाबाहुः सुबाहुश्च महारथः ॥ २० ॥

Segmented

जलसंधो अथ आर्श्यशृङ्गि राक्षसः च अपि अलायुधः अलंबुसो महा-बाहुः सुबाहुः च महा-रथः

Analysis

Word Lemma Parse
जलसंधो जलसंध pos=n,g=m,c=1,n=s
अथ अथ pos=i
आर्श्यशृङ्गि आर्श्यशृङ्गि pos=n,g=m,c=1,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अलायुधः अलायुध pos=n,g=m,c=1,n=s
अलंबुसो अलम्बुष pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
सुबाहुः सुबाहु pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s