Original

सधूममिव निःश्वस्य करौ धुन्वन्पुनः पुनः ।विचिन्त्य च महाराज ततो वचनमब्रवीत् ॥ २ ॥

Segmented

स धूमम् इव निःश्वस्य करौ धुन्वन् पुनः पुनः विचिन्त्य च महा-राज ततो वचनम् अब्रवीत्

Analysis

Word Lemma Parse
pos=i
धूमम् धूम pos=n,g=n,c=2,n=s
इव इव pos=i
निःश्वस्य निःश्वस् pos=vi
करौ कर pos=n,g=m,c=2,n=d
धुन्वन् धू pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
विचिन्त्य विचिन्तय् pos=vi
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ततो ततस् pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan