Original

भीष्मः पितामहश्चैव भारद्वाजोऽथ गौतमः ।श्रुतायुश्चाच्युतायुश्च शतायुश्चापि वीर्यवान् ॥ १९ ॥

Segmented

भीष्मः पितामहः च एव भारद्वाजो ऽथ गौतमः श्रुतायुः च अच्युतायुस् च शतायुः च अपि वीर्यवान्

Analysis

Word Lemma Parse
भीष्मः भीष्म pos=n,g=m,c=1,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
भारद्वाजो भारद्वाज pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
गौतमः गौतम pos=n,g=m,c=1,n=s
श्रुतायुः श्रुतायुस् pos=n,g=m,c=1,n=s
pos=i
अच्युतायुस् अच्युतायुस् pos=n,g=m,c=1,n=s
pos=i
शतायुः शतायु pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s