Original

म्लेच्छाश्च बहुसाहस्राः शकाश्च यवनैः सह ।सुदक्षिणश्च काम्बोजस्त्रिगर्ताधिपतिस्तथा ॥ १८ ॥

Segmented

म्लेच्छाः च बहु-साहस्राः शकाः च यवनैः सह सुदक्षिणः च काम्बोजः त्रिगर्त-अधिपतिः तथा

Analysis

Word Lemma Parse
म्लेच्छाः म्लेच्छ pos=n,g=m,c=1,n=p
pos=i
बहु बहु pos=a,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
शकाः शक pos=n,g=m,c=1,n=p
pos=i
यवनैः यवन pos=n,g=m,c=3,n=p
सह सह pos=i
सुदक्षिणः सुदक्षिण pos=n,g=m,c=1,n=s
pos=i
काम्बोजः काम्बोज pos=n,g=m,c=1,n=s
त्रिगर्त त्रिगर्त pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
तथा तथा pos=i