Original

अश्वत्थामा च भोजश्च मागधश्च महाबलः ।बृहद्बलश्च काशीशः शकुनिश्चापि सौबलः ॥ १७ ॥

Segmented

अश्वत्थामा च भोजः च मागधः च महा-बलः बृहद्बलः च काशीशः शकुनिः च अपि सौबलः

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
pos=i
भोजः भोज pos=n,g=m,c=1,n=s
pos=i
मागधः मागध pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
बृहद्बलः बृहद्बल pos=n,g=m,c=1,n=s
pos=i
काशीशः काशीश pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s