Original

को नु मामुत्थितं काल्ये तात तातेति वक्ष्यति ।महाराजेति सततं लोकनाथेति चासकृत् ॥ १३ ॥

Segmented

को नु माम् उत्थितम् काल्ये तात तात इति वक्ष्यति महा-राज इति सततम् लोक-नाथ इति च असकृत्

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
नु नु pos=i
माम् मद् pos=n,g=,c=2,n=s
उत्थितम् उत्था pos=va,g=m,c=2,n=s,f=part
काल्ये काल्य pos=a,g=m,c=7,n=s
तात तात pos=n,g=m,c=8,n=s
तात तात pos=n,g=m,c=8,n=s
इति इति pos=i
वक्ष्यति वच् pos=v,p=3,n=s,l=lrt
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
इति इति pos=i
सततम् सततम् pos=i
लोक लोक pos=n,comp=y
नाथ नाथ pos=n,g=m,c=8,n=s
इति इति pos=i
pos=i
असकृत् असकृत् pos=i