Original

सा कृपा सा च ते प्रीतिः सा च राजन्सुमानिता ।कथं विनिहतः पार्थैः संयुगेष्वपराजितः ॥ ११ ॥

Segmented

सा कृपा सा च ते प्रीतिः सा च राजन् सु मानिन्-ता कथम् विनिहतः पार्थैः संयुगेषु अपराजितः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
कृपा कृपा pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
सु सु pos=i
मानिन् मानिन् pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
कथम् कथम् pos=i
विनिहतः विनिहन् pos=va,g=m,c=1,n=s,f=part
पार्थैः पार्थ pos=n,g=m,c=3,n=p
संयुगेषु संयुग pos=n,g=n,c=7,n=p
अपराजितः अपराजित pos=a,g=m,c=1,n=s