Original

वैशंपायन उवाच ।विसृष्टास्वथ नारीषु धृतराष्ट्रोऽम्बिकासुतः ।विललाप महाराज दुःखाद्दुःखतरं गतः ॥ १ ॥

Segmented

वैशंपायन उवाच विसृज् अथ नारीषु धृतराष्ट्रो ऽम्बिकासुतः विललाप महा-राज दुःखाद् दुःखतरम् गतः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विसृज् विसृज् pos=va,g=f,c=7,n=p,f=part
अथ अथ pos=i
नारीषु नारी pos=n,g=f,c=7,n=p
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽम्बिकासुतः अम्बिकासुत pos=n,g=m,c=1,n=s
विललाप विलप् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दुःखाद् दुःख pos=n,g=n,c=5,n=s
दुःखतरम् दुःखतर pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part