Original

द्विसाहस्राश्च मातङ्गा गिरिरूपाः प्रहारिणः ।संप्राद्रवन्हते शल्ये अङ्कुशाङ्गुष्ठचोदिताः ॥ ९ ॥

Segmented

द्वि-साहस्राः च मातङ्गा गिरि-रूपाः प्रहारिणः सम्प्राद्रवन् हते शल्ये अङ्कुश-अङ्गुष्ठ-चोदिताः

Analysis

Word Lemma Parse
द्वि द्वि pos=n,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
pos=i
मातङ्गा मातंग pos=n,g=m,c=1,n=p
गिरि गिरि pos=n,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p
सम्प्राद्रवन् सम्प्रद्रु pos=v,p=3,n=p,l=lan
हते हन् pos=va,g=m,c=7,n=s,f=part
शल्ये शल्य pos=n,g=m,c=7,n=s
अङ्कुश अङ्कुश pos=n,comp=y
अङ्गुष्ठ अङ्गुष्ठ pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part