Original

निराशाश्च जये तस्मिन्हते शल्ये महारथे ।हतप्रवीरा विध्वस्ता विकृत्ताश्च शितैः शरैः ।मद्रराजे हते राजन्योधास्ते प्राद्रवन्भयात् ॥ ७ ॥

Segmented

निराशाः च जये तस्मिन् हते शल्ये महा-रथे हत-प्रवीराः विध्वस्ता विकृत्ताः च शितैः शरैः मद्र-राजे हते राजन् योधाः ते प्राद्रवन् भयात्

Analysis

Word Lemma Parse
निराशाः निराश pos=a,g=m,c=1,n=p
pos=i
जये जय pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
शल्ये शल्य pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
रथे रथ pos=n,g=m,c=7,n=s
हत हन् pos=va,comp=y,f=part
प्रवीराः प्रवीर pos=n,g=m,c=1,n=p
विध्वस्ता विध्वंस् pos=va,g=m,c=1,n=p,f=part
विकृत्ताः विकृत् pos=va,g=m,c=1,n=p,f=part
pos=i
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
मद्र मद्र pos=n,comp=y
राजे राज pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
योधाः योध pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
भयात् भय pos=n,g=n,c=5,n=s