Original

माद्रीपुत्रौ च शकुनिं सात्यकिश्च महाबलः ।जवेनाभ्यपतन्हृष्टा यतो वै तावकं बलम् ॥ ६५ ॥

Segmented

माद्री-पुत्रौ च शकुनिम् सात्यकिः च महा-बलः जवेन अभ्यपतन् हृष्टा यतो वै तावकम् बलम्

Analysis

Word Lemma Parse
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
pos=i
शकुनिम् शकुनि pos=n,g=m,c=2,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
जवेन जव pos=n,g=m,c=3,n=s
अभ्यपतन् अभिपत् pos=v,p=3,n=p,l=lan
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
यतो यतस् pos=i
वै वै pos=i
तावकम् तावक pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s