Original

धनंजयो रथेनाजावभ्यवर्तत वीर्यवान् ।विश्रुतं त्रिषु लोकेषु गाण्डीवं विक्षिपन्धनुः ॥ ६४ ॥

Segmented

धनंजयो रथेन आजौ अभ्यवर्तत वीर्यवान् विश्रुतम् त्रिषु लोकेषु गाण्डीवम् विक्षिपन् धनुः

Analysis

Word Lemma Parse
धनंजयो धनंजय pos=n,g=m,c=1,n=s
रथेन रथ pos=n,g=m,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
विश्रुतम् विश्रु pos=va,g=n,c=2,n=s,f=part
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
विक्षिपन् विक्षिप् pos=va,g=m,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s