Original

तानापतत एवाशु व्यूढानीकाः प्रहारिणः ।प्रत्युद्ययुस्तदा पार्था जयगृध्राः प्रहारिणः ॥ ६३ ॥

Segmented

तान् आपतत एव आशु व्यूढ-अनीकाः प्रहारिणः प्रत्युद्ययुः तदा पार्था जय-गृध्राः प्रहारिणः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
आपतत आपत् pos=va,g=m,c=2,n=p,f=part
एव एव pos=i
आशु आशु pos=i
व्यूढ व्यूह् pos=va,comp=y,f=part
अनीकाः अनीक pos=n,g=m,c=1,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p
प्रत्युद्ययुः प्रत्युद्या pos=v,p=3,n=p,l=lit
तदा तदा pos=i
पार्था पार्थ pos=n,g=m,c=1,n=p
जय जय pos=n,comp=y
गृध्राः गृध्र pos=a,g=m,c=1,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p