Original

श्रुत्वा तु वचनं तस्य पूजयित्वा च पार्थिवाः ।पुनरेवान्ववर्तन्त पाण्डवानाततायिनः ॥ ६२ ॥

Segmented

श्रुत्वा तु वचनम् तस्य पूजयित्वा च पार्थिवाः पुनः एव अन्ववर्तन्त पाण्डवान् आततायिनः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पूजयित्वा पूजय् pos=vi
pos=i
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
एव एव pos=i
अन्ववर्तन्त अनुवृत् pos=v,p=3,n=p,l=lan
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
आततायिनः आततायिन् pos=a,g=m,c=1,n=p