Original

न युद्धधर्माच्छ्रेयान्वै पन्थाः स्वर्गस्य कौरवाः ।अचिरेण जिताँल्लोकान्हतो युद्धे समश्नुते ॥ ६१ ॥

Segmented

न युद्ध-धर्मतः श्रेयान् वै पन्थाः स्वर्गस्य कौरवाः

Analysis

Word Lemma Parse
pos=i
युद्ध युद्ध pos=n,comp=y
धर्मतः धर्म pos=n,g=m,c=5,n=s
श्रेयान् श्रेयस् pos=a,g=m,c=1,n=s
वै वै pos=i
पन्थाः पथिन् pos=n,g=,c=1,n=s
स्वर्गस्य स्वर्ग pos=n,g=m,c=6,n=s
कौरवाः कौरव pos=n,g=m,c=8,n=p