Original

श्रेयो नो भीमसेनस्य क्रुद्धस्य प्रमुखे स्थितम् ।सुखः सांग्रामिको मृत्युः क्षत्रधर्मेण युध्यताम् ।जित्वेह सुखमाप्नोति हतः प्रेत्य महत्फलम् ॥ ६० ॥

Segmented

श्रेयो नो भीमसेनस्य क्रुद्धस्य प्रमुखे स्थितम् सुखः सांग्रामिको मृत्युः क्षत्र-धर्मेण युध्यताम् जित्य इह सुखम् आप्नोति हतः प्रेत्य महत् फलम्

Analysis

Word Lemma Parse
श्रेयो श्रेयस् pos=n,g=n,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
क्रुद्धस्य क्रुध् pos=va,g=m,c=6,n=s,f=part
प्रमुखे प्रमुख pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
सुखः सुख pos=a,g=m,c=1,n=s
सांग्रामिको सांग्रामिक pos=a,g=m,c=1,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
युध्यताम् युध् pos=va,g=m,c=6,n=p,f=part
जित्य जि pos=vi
इह इह pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
हतः हन् pos=va,g=m,c=1,n=s,f=part
प्रेत्य प्रे pos=vi
महत् महत् pos=a,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s