Original

भीष्मे द्रोणे च निहते सूतपुत्रे च भारत ।यद्दुःखं तव योधानां भयं चासीद्विशां पते ।तद्भयं स च नः शोको भूय एवाभ्यवर्तत ॥ ६ ॥

Segmented

भीष्मे द्रोणे च निहते सूतपुत्रे च भारत यद् दुःखम् तव योधानाम् भयम् च आसीत् विशाम् पते तद् भयम् स च नः शोको भूय एव अभ्यवर्तत

Analysis

Word Lemma Parse
भीष्मे भीष्म pos=n,g=m,c=7,n=s
द्रोणे द्रोण pos=n,g=m,c=7,n=s
pos=i
निहते निहन् pos=va,g=m,c=7,n=s,f=part
सूतपुत्रे सूतपुत्र pos=n,g=m,c=7,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
योधानाम् योध pos=n,g=m,c=6,n=p
भयम् भय pos=n,g=n,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
नः मद् pos=n,g=,c=6,n=p
शोको शोक pos=n,g=m,c=1,n=s
भूय भूयस् pos=i
एव एव pos=i
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan