Original

शृणुध्वं क्षत्रियाः सर्वे यावन्तः स्थ समागताः ।यदा शूरं च भीरुं च मारयत्यन्तकः सदा ।को नु मूढो न युध्येत पुरुषः क्षत्रियब्रुवः ॥ ५९ ॥

Segmented

शृणुध्वम् क्षत्रियाः सर्वे यावन्तः स्थ समागताः यदा शूरम् च भीरुम् च मारयति अन्तकः सदा को नु मूढो न युध्येत पुरुषः क्षत्रियब्रुवः

Analysis

Word Lemma Parse
शृणुध्वम् श्रु pos=v,p=2,n=p,l=lot
क्षत्रियाः क्षत्रिय pos=n,g=m,c=8,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
यावन्तः यावत् pos=a,g=m,c=1,n=p
स्थ अस् pos=v,p=2,n=p,l=lat
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
यदा यदा pos=i
शूरम् शूर pos=n,g=m,c=2,n=s
pos=i
भीरुम् भीरु pos=a,g=m,c=2,n=s
pos=i
मारयति मारय् pos=v,p=3,n=s,l=lat
अन्तकः अन्तक pos=n,g=m,c=1,n=s
सदा सदा pos=i
को pos=n,g=m,c=1,n=s
नु नु pos=i
मूढो मुह् pos=va,g=m,c=1,n=s,f=part
pos=i
युध्येत युध् pos=v,p=3,n=s,l=vidhilin
पुरुषः पुरुष pos=n,g=m,c=1,n=s
क्षत्रियब्रुवः क्षत्रियब्रुव pos=a,g=m,c=1,n=s