Original

विप्रयातांस्तु वो भिन्नान्पाण्डवाः कृतकिल्बिषान् ।अनुसृत्य हनिष्यन्ति श्रेयो नः समरे स्थितम् ॥ ५८ ॥

Segmented

विप्रयातान् तु वो भिन्नान् पाण्डवाः कृत-किल्बिषान् अनुसृत्य हनिष्यन्ति श्रेयो नः समरे स्थितम्

Analysis

Word Lemma Parse
विप्रयातान् विप्रया pos=va,g=m,c=2,n=p,f=part
तु तु pos=i
वो त्वद् pos=n,g=,c=2,n=p
भिन्नान् भिद् pos=va,g=m,c=2,n=p,f=part
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
कृत कृ pos=va,comp=y,f=part
किल्बिषान् किल्बिष pos=n,g=m,c=2,n=p
अनुसृत्य अनुसृ pos=vi
हनिष्यन्ति हन् pos=v,p=3,n=p,l=lrt
श्रेयो श्रेयस् pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
समरे समर pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part