Original

अल्पं च बलमेतेषां कृष्णौ च भृशविक्षतौ ।यदि सर्वेऽत्र तिष्ठामो ध्रुवो नो विजयो भवेत् ॥ ५७ ॥

Segmented

अल्पम् च बलम् एतेषाम् कृष्णौ च भृश-विक्षतौ यदि सर्वे ऽत्र तिष्ठामो ध्रुवो नो विजयो भवेत्

Analysis

Word Lemma Parse
अल्पम् अल्प pos=a,g=n,c=1,n=s
pos=i
बलम् बल pos=n,g=n,c=1,n=s
एतेषाम् एतद् pos=n,g=m,c=6,n=p
कृष्णौ कृष्ण pos=n,g=m,c=1,n=d
pos=i
भृश भृश pos=a,comp=y
विक्षतौ विक्षन् pos=va,g=m,c=1,n=d,f=part
यदि यदि pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
ऽत्र अत्र pos=i
तिष्ठामो स्था pos=v,p=1,n=p,l=lat
ध्रुवो ध्रुव pos=a,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
विजयो विजय pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin