Original

न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु वा ।यत्र यातान्न वो हन्युः पाण्डवाः किं सृतेन वः ॥ ५६ ॥

Segmented

न तम् देशम् प्रपश्यामि पृथिव्याम् पर्वतेषु वा यत्र यातान् न वो हन्युः पाण्डवाः किम् सृतेन वः

Analysis

Word Lemma Parse
pos=i
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
प्रपश्यामि प्रपश् pos=v,p=1,n=s,l=lat
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
पर्वतेषु पर्वत pos=n,g=m,c=7,n=p
वा वा pos=i
यत्र यत्र pos=i
यातान् या pos=va,g=m,c=2,n=p,f=part
pos=i
वो त्वद् pos=n,g=,c=2,n=p
हन्युः हन् pos=v,p=3,n=p,l=vidhilin
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
किम् pos=n,g=n,c=1,n=s
सृतेन सृत pos=n,g=n,c=3,n=s
वः त्वद् pos=n,g=,c=6,n=p