Original

नातिदूरापयातं तु कृतबुद्धिं पलायने ।दुर्योधनः स्वकं सैन्यमब्रवीद्भृशविक्षतम् ॥ ५५ ॥

Segmented

न अतिदूर-अपयातम् तु कृत-बुद्धिम् पलायने दुर्योधनः स्वकम् सैन्यम् अब्रवीद् भृश-विक्षतम्

Analysis

Word Lemma Parse
pos=i
अतिदूर अतिदूर pos=n,comp=y
अपयातम् अपया pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
कृत कृ pos=va,comp=y,f=part
बुद्धिम् बुद्धि pos=n,g=m,c=2,n=s
पलायने पलायन pos=n,g=n,c=7,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
स्वकम् स्वक pos=a,g=m,c=2,n=s
सैन्यम् सैन्य pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
भृश भृश pos=a,comp=y
विक्षतम् विक्षन् pos=va,g=m,c=2,n=s,f=part