Original

ते सर्वे तावकान्दृष्ट्वा महेष्वासान्पराङ्मुखान् ।नाभ्यवर्तन्त ते पुत्रं वेलेव मकरालयम् ॥ ५३ ॥

Segmented

ते सर्वे तावकान् दृष्ट्वा महा-इष्वासान् पराङ्मुखान् न अभ्यवर्तन्त ते पुत्रम् वेला इव मकर-आलयम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तावकान् तावक pos=a,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
इष्वासान् इष्वास pos=n,g=m,c=2,n=p
पराङ्मुखान् पराङ्मुख pos=a,g=m,c=2,n=p
pos=i
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
ते त्वद् pos=n,g=,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
वेला वेला pos=n,g=f,c=1,n=s
इव इव pos=i
मकर मकर pos=n,comp=y
आलयम् आलय pos=n,g=m,c=2,n=s