Original

युधिष्ठिरपुरोगास्तु सर्वसैन्यमहारथाः ।अभ्यधावन्महात्मानं पुत्रं दुर्योधनं तव ॥ ५२ ॥

Segmented

युधिष्ठिर-पुरोगाः तु सर्व-सैन्य-महा-रथाः अभ्यधावन् महात्मानम् पुत्रम् दुर्योधनम् तव

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,comp=y
पुरोगाः पुरोग pos=a,g=m,c=1,n=p
तु तु pos=i
सर्व सर्व pos=n,comp=y
सैन्य सैन्य pos=n,comp=y
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
अभ्यधावन् अभिधाव् pos=v,p=3,n=p,l=lan
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s