Original

नानापुष्पस्रजोपेता नानाकुण्डलधारिणः ।नानाजात्या हतास्तत्र नानादेशसमागताः ॥ ५० ॥

Segmented

नाना पुष्प-स्रजा उपेताः नाना कुण्डल-धारिणः नाना जात्याः हताः तत्र नाना देश-समागताः

Analysis

Word Lemma Parse
नाना नाना pos=i
पुष्प पुष्प pos=n,comp=y
स्रजा स्रज् pos=n,g=f,c=3,n=s
उपेताः उपेत pos=a,g=m,c=1,n=p
नाना नाना pos=i
कुण्डल कुण्डल pos=n,comp=y
धारिणः धारिन् pos=a,g=m,c=1,n=p
नाना नाना pos=i
जात्याः जात्य pos=a,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
नाना नाना pos=i
देश देश pos=n,comp=y
समागताः समागम् pos=va,g=m,c=1,n=p,f=part