Original

न संधातुमनीकानि न च राजन्पराक्रमे ।आसीद्बुद्धिर्हते शल्ये तव योधस्य कस्यचित् ॥ ५ ॥

Segmented

न संधातुम् अनीकानि न च राजन् पराक्रमे आसीद् बुद्धिः हते शल्ये तव योधस्य कस्यचित्

Analysis

Word Lemma Parse
pos=i
संधातुम् संधा pos=vi
अनीकानि अनीक pos=n,g=n,c=2,n=p
pos=i
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
पराक्रमे पराक्रम pos=n,g=m,c=7,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
शल्ये शल्य pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
योधस्य योध pos=n,g=m,c=6,n=s
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s